सुबन्तावली ?निजलाभपूर्ण

Roma

पुमान्एकद्विबहु
प्रथमानिजलाभपूर्णः निजलाभपूर्णौ निजलाभपूर्णाः
सम्बोधनम्निजलाभपूर्ण निजलाभपूर्णौ निजलाभपूर्णाः
द्वितीयानिजलाभपूर्णम् निजलाभपूर्णौ निजलाभपूर्णान्
तृतीयानिजलाभपूर्णेन निजलाभपूर्णाभ्याम् निजलाभपूर्णैः निजलाभपूर्णेभिः
चतुर्थीनिजलाभपूर्णाय निजलाभपूर्णाभ्याम् निजलाभपूर्णेभ्यः
पञ्चमीनिजलाभपूर्णात् निजलाभपूर्णाभ्याम् निजलाभपूर्णेभ्यः
षष्ठीनिजलाभपूर्णस्य निजलाभपूर्णयोः निजलाभपूर्णानाम्
सप्तमीनिजलाभपूर्णे निजलाभपूर्णयोः निजलाभपूर्णेषु

समास निजलाभपूर्ण

अव्यय ॰निजलाभपूर्णम् ॰निजलाभपूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria