Declension table of nīrājanadvādaśīvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīrājanadvādaśīvratam | nīrājanadvādaśīvrate | nīrājanadvādaśīvratāni |
Vocative | nīrājanadvādaśīvrata | nīrājanadvādaśīvrate | nīrājanadvādaśīvratāni |
Accusative | nīrājanadvādaśīvratam | nīrājanadvādaśīvrate | nīrājanadvādaśīvratāni |
Instrumental | nīrājanadvādaśīvratena | nīrājanadvādaśīvratābhyām | nīrājanadvādaśīvrataiḥ |
Dative | nīrājanadvādaśīvratāya | nīrājanadvādaśīvratābhyām | nīrājanadvādaśīvratebhyaḥ |
Ablative | nīrājanadvādaśīvratāt | nīrājanadvādaśīvratābhyām | nīrājanadvādaśīvratebhyaḥ |
Genitive | nīrājanadvādaśīvratasya | nīrājanadvādaśīvratayoḥ | nīrājanadvādaśīvratānām |
Locative | nīrājanadvādaśīvrate | nīrājanadvādaśīvratayoḥ | nīrājanadvādaśīvrateṣu |