Declension table of ?nīrājanadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativenīrājanadvādaśīvratam nīrājanadvādaśīvrate nīrājanadvādaśīvratāni
Vocativenīrājanadvādaśīvrata nīrājanadvādaśīvrate nīrājanadvādaśīvratāni
Accusativenīrājanadvādaśīvratam nīrājanadvādaśīvrate nīrājanadvādaśīvratāni
Instrumentalnīrājanadvādaśīvratena nīrājanadvādaśīvratābhyām nīrājanadvādaśīvrataiḥ
Dativenīrājanadvādaśīvratāya nīrājanadvādaśīvratābhyām nīrājanadvādaśīvratebhyaḥ
Ablativenīrājanadvādaśīvratāt nīrājanadvādaśīvratābhyām nīrājanadvādaśīvratebhyaḥ
Genitivenīrājanadvādaśīvratasya nīrājanadvādaśīvratayoḥ nīrājanadvādaśīvratānām
Locativenīrājanadvādaśīvrate nīrājanadvādaśīvratayoḥ nīrājanadvādaśīvrateṣu

Compound nīrājanadvādaśīvrata -

Adverb -nīrājanadvādaśīvratam -nīrājanadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria