सुबन्तावली ?नीराजनद्वादशीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमानीराजनद्वादशीव्रतम् नीराजनद्वादशीव्रते नीराजनद्वादशीव्रतानि
सम्बोधनम्नीराजनद्वादशीव्रत नीराजनद्वादशीव्रते नीराजनद्वादशीव्रतानि
द्वितीयानीराजनद्वादशीव्रतम् नीराजनद्वादशीव्रते नीराजनद्वादशीव्रतानि
तृतीयानीराजनद्वादशीव्रतेन नीराजनद्वादशीव्रताभ्याम् नीराजनद्वादशीव्रतैः
चतुर्थीनीराजनद्वादशीव्रताय नीराजनद्वादशीव्रताभ्याम् नीराजनद्वादशीव्रतेभ्यः
पञ्चमीनीराजनद्वादशीव्रतात् नीराजनद्वादशीव्रताभ्याम् नीराजनद्वादशीव्रतेभ्यः
षष्ठीनीराजनद्वादशीव्रतस्य नीराजनद्वादशीव्रतयोः नीराजनद्वादशीव्रतानाम्
सप्तमीनीराजनद्वादशीव्रते नीराजनद्वादशीव्रतयोः नीराजनद्वादशीव्रतेषु

समास नीराजनद्वादशीव्रत

अव्यय ॰नीराजनद्वादशीव्रतम् ॰नीराजनद्वादशीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria