Declension table of nīlavasana

Deva

MasculineSingularDualPlural
Nominativenīlavasanaḥ nīlavasanau nīlavasanāḥ
Vocativenīlavasana nīlavasanau nīlavasanāḥ
Accusativenīlavasanam nīlavasanau nīlavasanān
Instrumentalnīlavasanena nīlavasanābhyām nīlavasanaiḥ
Dativenīlavasanāya nīlavasanābhyām nīlavasanebhyaḥ
Ablativenīlavasanāt nīlavasanābhyām nīlavasanebhyaḥ
Genitivenīlavasanasya nīlavasanayoḥ nīlavasanānām
Locativenīlavasane nīlavasanayoḥ nīlavasaneṣu

Compound nīlavasana -

Adverb -nīlavasanam -nīlavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria