सुबन्तावली ?नीलवसन

Roma

पुमान्एकद्विबहु
प्रथमानीलवसनः नीलवसनौ नीलवसनाः
सम्बोधनम्नीलवसन नीलवसनौ नीलवसनाः
द्वितीयानीलवसनम् नीलवसनौ नीलवसनान्
तृतीयानीलवसनेन नीलवसनाभ्याम् नीलवसनैः नीलवसनेभिः
चतुर्थीनीलवसनाय नीलवसनाभ्याम् नीलवसनेभ्यः
पञ्चमीनीलवसनात् नीलवसनाभ्याम् नीलवसनेभ्यः
षष्ठीनीलवसनस्य नीलवसनयोः नीलवसनानाम्
सप्तमीनीलवसने नीलवसनयोः नीलवसनेषु

समास नीलवसन

अव्यय ॰नीलवसनम् ॰नीलवसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria