Declension table of ?nīlapiṅgala

Deva

NeuterSingularDualPlural
Nominativenīlapiṅgalam nīlapiṅgale nīlapiṅgalāni
Vocativenīlapiṅgala nīlapiṅgale nīlapiṅgalāni
Accusativenīlapiṅgalam nīlapiṅgale nīlapiṅgalāni
Instrumentalnīlapiṅgalena nīlapiṅgalābhyām nīlapiṅgalaiḥ
Dativenīlapiṅgalāya nīlapiṅgalābhyām nīlapiṅgalebhyaḥ
Ablativenīlapiṅgalāt nīlapiṅgalābhyām nīlapiṅgalebhyaḥ
Genitivenīlapiṅgalasya nīlapiṅgalayoḥ nīlapiṅgalānām
Locativenīlapiṅgale nīlapiṅgalayoḥ nīlapiṅgaleṣu

Compound nīlapiṅgala -

Adverb -nīlapiṅgalam -nīlapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria