सुबन्तावली ?नीलपिङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमानीलपिङ्गलम् नीलपिङ्गले नीलपिङ्गलानि
सम्बोधनम्नीलपिङ्गल नीलपिङ्गले नीलपिङ्गलानि
द्वितीयानीलपिङ्गलम् नीलपिङ्गले नीलपिङ्गलानि
तृतीयानीलपिङ्गलेन नीलपिङ्गलाभ्याम् नीलपिङ्गलैः
चतुर्थीनीलपिङ्गलाय नीलपिङ्गलाभ्याम् नीलपिङ्गलेभ्यः
पञ्चमीनीलपिङ्गलात् नीलपिङ्गलाभ्याम् नीलपिङ्गलेभ्यः
षष्ठीनीलपिङ्गलस्य नीलपिङ्गलयोः नीलपिङ्गलानाम्
सप्तमीनीलपिङ्गले नीलपिङ्गलयोः नीलपिङ्गलेषु

समास नीलपिङ्गल

अव्यय ॰नीलपिङ्गलम् ॰नीलपिङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria