Declension table of ?nīlaparṇa

Deva

MasculineSingularDualPlural
Nominativenīlaparṇaḥ nīlaparṇau nīlaparṇāḥ
Vocativenīlaparṇa nīlaparṇau nīlaparṇāḥ
Accusativenīlaparṇam nīlaparṇau nīlaparṇān
Instrumentalnīlaparṇena nīlaparṇābhyām nīlaparṇaiḥ nīlaparṇebhiḥ
Dativenīlaparṇāya nīlaparṇābhyām nīlaparṇebhyaḥ
Ablativenīlaparṇāt nīlaparṇābhyām nīlaparṇebhyaḥ
Genitivenīlaparṇasya nīlaparṇayoḥ nīlaparṇānām
Locativenīlaparṇe nīlaparṇayoḥ nīlaparṇeṣu

Compound nīlaparṇa -

Adverb -nīlaparṇam -nīlaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria