सुबन्तावली ?नीलपर्ण

Roma

पुमान्एकद्विबहु
प्रथमानीलपर्णः नीलपर्णौ नीलपर्णाः
सम्बोधनम्नीलपर्ण नीलपर्णौ नीलपर्णाः
द्वितीयानीलपर्णम् नीलपर्णौ नीलपर्णान्
तृतीयानीलपर्णेन नीलपर्णाभ्याम् नीलपर्णैः नीलपर्णेभिः
चतुर्थीनीलपर्णाय नीलपर्णाभ्याम् नीलपर्णेभ्यः
पञ्चमीनीलपर्णात् नीलपर्णाभ्याम् नीलपर्णेभ्यः
षष्ठीनीलपर्णस्य नीलपर्णयोः नीलपर्णानाम्
सप्तमीनीलपर्णे नीलपर्णयोः नीलपर्णेषु

समास नीलपर्ण

अव्यय ॰नीलपर्णम् ॰नीलपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria