Declension table of ?nīlamahiṣa

Deva

MasculineSingularDualPlural
Nominativenīlamahiṣaḥ nīlamahiṣau nīlamahiṣāḥ
Vocativenīlamahiṣa nīlamahiṣau nīlamahiṣāḥ
Accusativenīlamahiṣam nīlamahiṣau nīlamahiṣān
Instrumentalnīlamahiṣeṇa nīlamahiṣābhyām nīlamahiṣaiḥ nīlamahiṣebhiḥ
Dativenīlamahiṣāya nīlamahiṣābhyām nīlamahiṣebhyaḥ
Ablativenīlamahiṣāt nīlamahiṣābhyām nīlamahiṣebhyaḥ
Genitivenīlamahiṣasya nīlamahiṣayoḥ nīlamahiṣāṇām
Locativenīlamahiṣe nīlamahiṣayoḥ nīlamahiṣeṣu

Compound nīlamahiṣa -

Adverb -nīlamahiṣam -nīlamahiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria