सुबन्तावली ?नीलमहिष

Roma

पुमान्एकद्विबहु
प्रथमानीलमहिषः नीलमहिषौ नीलमहिषाः
सम्बोधनम्नीलमहिष नीलमहिषौ नीलमहिषाः
द्वितीयानीलमहिषम् नीलमहिषौ नीलमहिषान्
तृतीयानीलमहिषेण नीलमहिषाभ्याम् नीलमहिषैः नीलमहिषेभिः
चतुर्थीनीलमहिषाय नीलमहिषाभ्याम् नीलमहिषेभ्यः
पञ्चमीनीलमहिषात् नीलमहिषाभ्याम् नीलमहिषेभ्यः
षष्ठीनीलमहिषस्य नीलमहिषयोः नीलमहिषाणाम्
सप्तमीनीलमहिषे नीलमहिषयोः नीलमहिषेषु

समास नीलमहिष

अव्यय ॰नीलमहिषम् ॰नीलमहिषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria