Declension table of ?nīlalohitāntevāsin

Deva

MasculineSingularDualPlural
Nominativenīlalohitāntevāsī nīlalohitāntevāsinau nīlalohitāntevāsinaḥ
Vocativenīlalohitāntevāsin nīlalohitāntevāsinau nīlalohitāntevāsinaḥ
Accusativenīlalohitāntevāsinam nīlalohitāntevāsinau nīlalohitāntevāsinaḥ
Instrumentalnīlalohitāntevāsinā nīlalohitāntevāsibhyām nīlalohitāntevāsibhiḥ
Dativenīlalohitāntevāsine nīlalohitāntevāsibhyām nīlalohitāntevāsibhyaḥ
Ablativenīlalohitāntevāsinaḥ nīlalohitāntevāsibhyām nīlalohitāntevāsibhyaḥ
Genitivenīlalohitāntevāsinaḥ nīlalohitāntevāsinoḥ nīlalohitāntevāsinām
Locativenīlalohitāntevāsini nīlalohitāntevāsinoḥ nīlalohitāntevāsiṣu

Compound nīlalohitāntevāsi -

Adverb -nīlalohitāntevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria