सुबन्तावली ?नीललोहितान्तेवासिन्

Roma

पुमान्एकद्विबहु
प्रथमानीललोहितान्तेवासी नीललोहितान्तेवासिनौ नीललोहितान्तेवासिनः
सम्बोधनम्नीललोहितान्तेवासिन् नीललोहितान्तेवासिनौ नीललोहितान्तेवासिनः
द्वितीयानीललोहितान्तेवासिनम् नीललोहितान्तेवासिनौ नीललोहितान्तेवासिनः
तृतीयानीललोहितान्तेवासिना नीललोहितान्तेवासिभ्याम् नीललोहितान्तेवासिभिः
चतुर्थीनीललोहितान्तेवासिने नीललोहितान्तेवासिभ्याम् नीललोहितान्तेवासिभ्यः
पञ्चमीनीललोहितान्तेवासिनः नीललोहितान्तेवासिभ्याम् नीललोहितान्तेवासिभ्यः
षष्ठीनीललोहितान्तेवासिनः नीललोहितान्तेवासिनोः नीललोहितान्तेवासिनाम्
सप्तमीनीललोहितान्तेवासिनि नीललोहितान्तेवासिनोः नीललोहितान्तेवासिषु

समास नीललोहितान्तेवासि

अव्यय ॰नीललोहितान्तेवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria