Declension table of ?nīlādrimāhātmya

Deva

NeuterSingularDualPlural
Nominativenīlādrimāhātmyam nīlādrimāhātmye nīlādrimāhātmyāni
Vocativenīlādrimāhātmya nīlādrimāhātmye nīlādrimāhātmyāni
Accusativenīlādrimāhātmyam nīlādrimāhātmye nīlādrimāhātmyāni
Instrumentalnīlādrimāhātmyena nīlādrimāhātmyābhyām nīlādrimāhātmyaiḥ
Dativenīlādrimāhātmyāya nīlādrimāhātmyābhyām nīlādrimāhātmyebhyaḥ
Ablativenīlādrimāhātmyāt nīlādrimāhātmyābhyām nīlādrimāhātmyebhyaḥ
Genitivenīlādrimāhātmyasya nīlādrimāhātmyayoḥ nīlādrimāhātmyānām
Locativenīlādrimāhātmye nīlādrimāhātmyayoḥ nīlādrimāhātmyeṣu

Compound nīlādrimāhātmya -

Adverb -nīlādrimāhātmyam -nīlādrimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria