सुबन्तावली ?नीलाद्रिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानीलाद्रिमाहात्म्यम् नीलाद्रिमाहात्म्ये नीलाद्रिमाहात्म्यानि
सम्बोधनम्नीलाद्रिमाहात्म्य नीलाद्रिमाहात्म्ये नीलाद्रिमाहात्म्यानि
द्वितीयानीलाद्रिमाहात्म्यम् नीलाद्रिमाहात्म्ये नीलाद्रिमाहात्म्यानि
तृतीयानीलाद्रिमाहात्म्येन नीलाद्रिमाहात्म्याभ्याम् नीलाद्रिमाहात्म्यैः
चतुर्थीनीलाद्रिमाहात्म्याय नीलाद्रिमाहात्म्याभ्याम् नीलाद्रिमाहात्म्येभ्यः
पञ्चमीनीलाद्रिमाहात्म्यात् नीलाद्रिमाहात्म्याभ्याम् नीलाद्रिमाहात्म्येभ्यः
षष्ठीनीलाद्रिमाहात्म्यस्य नीलाद्रिमाहात्म्ययोः नीलाद्रिमाहात्म्यानाम्
सप्तमीनीलाद्रिमाहात्म्ये नीलाद्रिमाहात्म्ययोः नीलाद्रिमाहात्म्येषु

समास नीलाद्रिमाहात्म्य

अव्यय ॰नीलाद्रिमाहात्म्यम् ॰नीलाद्रिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria