Declension table of ?nihatabhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativenihatabhūyiṣṭhā nihatabhūyiṣṭhe nihatabhūyiṣṭhāḥ
Vocativenihatabhūyiṣṭhe nihatabhūyiṣṭhe nihatabhūyiṣṭhāḥ
Accusativenihatabhūyiṣṭhām nihatabhūyiṣṭhe nihatabhūyiṣṭhāḥ
Instrumentalnihatabhūyiṣṭhayā nihatabhūyiṣṭhābhyām nihatabhūyiṣṭhābhiḥ
Dativenihatabhūyiṣṭhāyai nihatabhūyiṣṭhābhyām nihatabhūyiṣṭhābhyaḥ
Ablativenihatabhūyiṣṭhāyāḥ nihatabhūyiṣṭhābhyām nihatabhūyiṣṭhābhyaḥ
Genitivenihatabhūyiṣṭhāyāḥ nihatabhūyiṣṭhayoḥ nihatabhūyiṣṭhānām
Locativenihatabhūyiṣṭhāyām nihatabhūyiṣṭhayoḥ nihatabhūyiṣṭhāsu

Adverb -nihatabhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria