सुबन्तावली ?निहतभूयिष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमानिहतभूयिष्ठा निहतभूयिष्ठे निहतभूयिष्ठाः
सम्बोधनम्निहतभूयिष्ठे निहतभूयिष्ठे निहतभूयिष्ठाः
द्वितीयानिहतभूयिष्ठाम् निहतभूयिष्ठे निहतभूयिष्ठाः
तृतीयानिहतभूयिष्ठया निहतभूयिष्ठाभ्याम् निहतभूयिष्ठाभिः
चतुर्थीनिहतभूयिष्ठायै निहतभूयिष्ठाभ्याम् निहतभूयिष्ठाभ्यः
पञ्चमीनिहतभूयिष्ठायाः निहतभूयिष्ठाभ्याम् निहतभूयिष्ठाभ्यः
षष्ठीनिहतभूयिष्ठायाः निहतभूयिष्ठयोः निहतभूयिष्ठानाम्
सप्तमीनिहतभूयिष्ठायाम् निहतभूयिष्ठयोः निहतभूयिष्ठासु

अव्यय ॰निहतभूयिष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria