Declension table of ?nihatabhūyiṣṭha

Deva

NeuterSingularDualPlural
Nominativenihatabhūyiṣṭham nihatabhūyiṣṭhe nihatabhūyiṣṭhāni
Vocativenihatabhūyiṣṭha nihatabhūyiṣṭhe nihatabhūyiṣṭhāni
Accusativenihatabhūyiṣṭham nihatabhūyiṣṭhe nihatabhūyiṣṭhāni
Instrumentalnihatabhūyiṣṭhena nihatabhūyiṣṭhābhyām nihatabhūyiṣṭhaiḥ
Dativenihatabhūyiṣṭhāya nihatabhūyiṣṭhābhyām nihatabhūyiṣṭhebhyaḥ
Ablativenihatabhūyiṣṭhāt nihatabhūyiṣṭhābhyām nihatabhūyiṣṭhebhyaḥ
Genitivenihatabhūyiṣṭhasya nihatabhūyiṣṭhayoḥ nihatabhūyiṣṭhānām
Locativenihatabhūyiṣṭhe nihatabhūyiṣṭhayoḥ nihatabhūyiṣṭheṣu

Compound nihatabhūyiṣṭha -

Adverb -nihatabhūyiṣṭham -nihatabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria