सुबन्तावली ?निहतभूयिष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमानिहतभूयिष्ठम् निहतभूयिष्ठे निहतभूयिष्ठानि
सम्बोधनम्निहतभूयिष्ठ निहतभूयिष्ठे निहतभूयिष्ठानि
द्वितीयानिहतभूयिष्ठम् निहतभूयिष्ठे निहतभूयिष्ठानि
तृतीयानिहतभूयिष्ठेन निहतभूयिष्ठाभ्याम् निहतभूयिष्ठैः
चतुर्थीनिहतभूयिष्ठाय निहतभूयिष्ठाभ्याम् निहतभूयिष्ठेभ्यः
पञ्चमीनिहतभूयिष्ठात् निहतभूयिष्ठाभ्याम् निहतभूयिष्ठेभ्यः
षष्ठीनिहतभूयिष्ठस्य निहतभूयिष्ठयोः निहतभूयिष्ठानाम्
सप्तमीनिहतभूयिष्ठे निहतभूयिष्ठयोः निहतभूयिष्ठेषु

समास निहतभूयिष्ठ

अव्यय ॰निहतभूयिष्ठम् ॰निहतभूयिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria