Declension table of nihatabhūyiṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nihatabhūyiṣṭhaḥ | nihatabhūyiṣṭhau | nihatabhūyiṣṭhāḥ |
Vocative | nihatabhūyiṣṭha | nihatabhūyiṣṭhau | nihatabhūyiṣṭhāḥ |
Accusative | nihatabhūyiṣṭham | nihatabhūyiṣṭhau | nihatabhūyiṣṭhān |
Instrumental | nihatabhūyiṣṭhena | nihatabhūyiṣṭhābhyām | nihatabhūyiṣṭhaiḥ |
Dative | nihatabhūyiṣṭhāya | nihatabhūyiṣṭhābhyām | nihatabhūyiṣṭhebhyaḥ |
Ablative | nihatabhūyiṣṭhāt | nihatabhūyiṣṭhābhyām | nihatabhūyiṣṭhebhyaḥ |
Genitive | nihatabhūyiṣṭhasya | nihatabhūyiṣṭhayoḥ | nihatabhūyiṣṭhānām |
Locative | nihatabhūyiṣṭhe | nihatabhūyiṣṭhayoḥ | nihatabhūyiṣṭheṣu |