सुबन्तावली ?निहतभूयिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमानिहतभूयिष्ठः निहतभूयिष्ठौ निहतभूयिष्ठाः
सम्बोधनम्निहतभूयिष्ठ निहतभूयिष्ठौ निहतभूयिष्ठाः
द्वितीयानिहतभूयिष्ठम् निहतभूयिष्ठौ निहतभूयिष्ठान्
तृतीयानिहतभूयिष्ठेन निहतभूयिष्ठाभ्याम् निहतभूयिष्ठैः निहतभूयिष्ठेभिः
चतुर्थीनिहतभूयिष्ठाय निहतभूयिष्ठाभ्याम् निहतभूयिष्ठेभ्यः
पञ्चमीनिहतभूयिष्ठात् निहतभूयिष्ठाभ्याम् निहतभूयिष्ठेभ्यः
षष्ठीनिहतभूयिष्ठस्य निहतभूयिष्ठयोः निहतभूयिष्ठानाम्
सप्तमीनिहतभूयिष्ठे निहतभूयिष्ठयोः निहतभूयिष्ठेषु

समास निहतभूयिष्ठ

अव्यय ॰निहतभूयिष्ठम् ॰निहतभूयिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria