Declension table of ?nigūḍhatarā

Deva

FeminineSingularDualPlural
Nominativenigūḍhatarā nigūḍhatare nigūḍhatarāḥ
Vocativenigūḍhatare nigūḍhatare nigūḍhatarāḥ
Accusativenigūḍhatarām nigūḍhatare nigūḍhatarāḥ
Instrumentalnigūḍhatarayā nigūḍhatarābhyām nigūḍhatarābhiḥ
Dativenigūḍhatarāyai nigūḍhatarābhyām nigūḍhatarābhyaḥ
Ablativenigūḍhatarāyāḥ nigūḍhatarābhyām nigūḍhatarābhyaḥ
Genitivenigūḍhatarāyāḥ nigūḍhatarayoḥ nigūḍhatarāṇām
Locativenigūḍhatarāyām nigūḍhatarayoḥ nigūḍhatarāsu

Adverb -nigūḍhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria