सुबन्तावली ?निगूढतरा

Roma

स्त्रीएकद्विबहु
प्रथमानिगूढतरा निगूढतरे निगूढतराः
सम्बोधनम्निगूढतरे निगूढतरे निगूढतराः
द्वितीयानिगूढतराम् निगूढतरे निगूढतराः
तृतीयानिगूढतरया निगूढतराभ्याम् निगूढतराभिः
चतुर्थीनिगूढतरायै निगूढतराभ्याम् निगूढतराभ्यः
पञ्चमीनिगूढतरायाः निगूढतराभ्याम् निगूढतराभ्यः
षष्ठीनिगूढतरायाः निगूढतरयोः निगूढतराणाम्
सप्तमीनिगूढतरायाम् निगूढतरयोः निगूढतरासु

अव्यय ॰निगूढतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria