Declension table of nigūḍhārtha

Deva

NeuterSingularDualPlural
Nominativenigūḍhārtham nigūḍhārthe nigūḍhārthāni
Vocativenigūḍhārtha nigūḍhārthe nigūḍhārthāni
Accusativenigūḍhārtham nigūḍhārthe nigūḍhārthāni
Instrumentalnigūḍhārthena nigūḍhārthābhyām nigūḍhārthaiḥ
Dativenigūḍhārthāya nigūḍhārthābhyām nigūḍhārthebhyaḥ
Ablativenigūḍhārthāt nigūḍhārthābhyām nigūḍhārthebhyaḥ
Genitivenigūḍhārthasya nigūḍhārthayoḥ nigūḍhārthānām
Locativenigūḍhārthe nigūḍhārthayoḥ nigūḍhārtheṣu

Compound nigūḍhārtha -

Adverb -nigūḍhārtham -nigūḍhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria