Declension table of nigūḍhārtha

Deva

MasculineSingularDualPlural
Nominativenigūḍhārthaḥ nigūḍhārthau nigūḍhārthāḥ
Vocativenigūḍhārtha nigūḍhārthau nigūḍhārthāḥ
Accusativenigūḍhārtham nigūḍhārthau nigūḍhārthān
Instrumentalnigūḍhārthena nigūḍhārthābhyām nigūḍhārthaiḥ nigūḍhārthebhiḥ
Dativenigūḍhārthāya nigūḍhārthābhyām nigūḍhārthebhyaḥ
Ablativenigūḍhārthāt nigūḍhārthābhyām nigūḍhārthebhyaḥ
Genitivenigūḍhārthasya nigūḍhārthayoḥ nigūḍhārthānām
Locativenigūḍhārthe nigūḍhārthayoḥ nigūḍhārtheṣu

Compound nigūḍhārtha -

Adverb -nigūḍhārtham -nigūḍhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria