Declension table of nighna

Deva

NeuterSingularDualPlural
Nominativenighnam nighne nighnāni
Vocativenighna nighne nighnāni
Accusativenighnam nighne nighnāni
Instrumentalnighnena nighnābhyām nighnaiḥ
Dativenighnāya nighnābhyām nighnebhyaḥ
Ablativenighnāt nighnābhyām nighnebhyaḥ
Genitivenighnasya nighnayoḥ nighnānām
Locativenighne nighnayoḥ nighneṣu

Compound nighna -

Adverb -nighnam -nighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria