Declension table of nighna

Deva

MasculineSingularDualPlural
Nominativenighnaḥ nighnau nighnāḥ
Vocativenighna nighnau nighnāḥ
Accusativenighnam nighnau nighnān
Instrumentalnighnena nighnābhyām nighnaiḥ nighnebhiḥ
Dativenighnāya nighnābhyām nighnebhyaḥ
Ablativenighnāt nighnābhyām nighnebhyaḥ
Genitivenighnasya nighnayoḥ nighnānām
Locativenighne nighnayoḥ nighneṣu

Compound nighna -

Adverb -nighnam -nighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria