Declension table of ?nidrābhibhūta

Deva

MasculineSingularDualPlural
Nominativenidrābhibhūtaḥ nidrābhibhūtau nidrābhibhūtāḥ
Vocativenidrābhibhūta nidrābhibhūtau nidrābhibhūtāḥ
Accusativenidrābhibhūtam nidrābhibhūtau nidrābhibhūtān
Instrumentalnidrābhibhūtena nidrābhibhūtābhyām nidrābhibhūtaiḥ nidrābhibhūtebhiḥ
Dativenidrābhibhūtāya nidrābhibhūtābhyām nidrābhibhūtebhyaḥ
Ablativenidrābhibhūtāt nidrābhibhūtābhyām nidrābhibhūtebhyaḥ
Genitivenidrābhibhūtasya nidrābhibhūtayoḥ nidrābhibhūtānām
Locativenidrābhibhūte nidrābhibhūtayoḥ nidrābhibhūteṣu

Compound nidrābhibhūta -

Adverb -nidrābhibhūtam -nidrābhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria