सुबन्तावली ?निद्राभिभूत

Roma

पुमान्एकद्विबहु
प्रथमानिद्राभिभूतः निद्राभिभूतौ निद्राभिभूताः
सम्बोधनम्निद्राभिभूत निद्राभिभूतौ निद्राभिभूताः
द्वितीयानिद्राभिभूतम् निद्राभिभूतौ निद्राभिभूतान्
तृतीयानिद्राभिभूतेन निद्राभिभूताभ्याम् निद्राभिभूतैः निद्राभिभूतेभिः
चतुर्थीनिद्राभिभूताय निद्राभिभूताभ्याम् निद्राभिभूतेभ्यः
पञ्चमीनिद्राभिभूतात् निद्राभिभूताभ्याम् निद्राभिभूतेभ्यः
षष्ठीनिद्राभिभूतस्य निद्राभिभूतयोः निद्राभिभूतानाम्
सप्तमीनिद्राभिभूते निद्राभिभूतयोः निद्राभिभूतेषु

समास निद्राभिभूत

अव्यय ॰निद्राभिभूतम् ॰निद्राभिभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria