Declension table of ?nididhyāsitavyā

Deva

FeminineSingularDualPlural
Nominativenididhyāsitavyā nididhyāsitavye nididhyāsitavyāḥ
Vocativenididhyāsitavye nididhyāsitavye nididhyāsitavyāḥ
Accusativenididhyāsitavyām nididhyāsitavye nididhyāsitavyāḥ
Instrumentalnididhyāsitavyayā nididhyāsitavyābhyām nididhyāsitavyābhiḥ
Dativenididhyāsitavyāyai nididhyāsitavyābhyām nididhyāsitavyābhyaḥ
Ablativenididhyāsitavyāyāḥ nididhyāsitavyābhyām nididhyāsitavyābhyaḥ
Genitivenididhyāsitavyāyāḥ nididhyāsitavyayoḥ nididhyāsitavyānām
Locativenididhyāsitavyāyām nididhyāsitavyayoḥ nididhyāsitavyāsu

Adverb -nididhyāsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria