सुबन्तावली ?निदिध्यासितव्या

Roma

स्त्रीएकद्विबहु
प्रथमानिदिध्यासितव्या निदिध्यासितव्ये निदिध्यासितव्याः
सम्बोधनम्निदिध्यासितव्ये निदिध्यासितव्ये निदिध्यासितव्याः
द्वितीयानिदिध्यासितव्याम् निदिध्यासितव्ये निदिध्यासितव्याः
तृतीयानिदिध्यासितव्यया निदिध्यासितव्याभ्याम् निदिध्यासितव्याभिः
चतुर्थीनिदिध्यासितव्यायै निदिध्यासितव्याभ्याम् निदिध्यासितव्याभ्यः
पञ्चमीनिदिध्यासितव्यायाः निदिध्यासितव्याभ्याम् निदिध्यासितव्याभ्यः
षष्ठीनिदिध्यासितव्यायाः निदिध्यासितव्ययोः निदिध्यासितव्यानाम्
सप्तमीनिदिध्यासितव्यायाम् निदिध्यासितव्ययोः निदिध्यासितव्यासु

अव्यय ॰निदिध्यासितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria