Declension table of ?nidhipatidatta

Deva

MasculineSingularDualPlural
Nominativenidhipatidattaḥ nidhipatidattau nidhipatidattāḥ
Vocativenidhipatidatta nidhipatidattau nidhipatidattāḥ
Accusativenidhipatidattam nidhipatidattau nidhipatidattān
Instrumentalnidhipatidattena nidhipatidattābhyām nidhipatidattaiḥ nidhipatidattebhiḥ
Dativenidhipatidattāya nidhipatidattābhyām nidhipatidattebhyaḥ
Ablativenidhipatidattāt nidhipatidattābhyām nidhipatidattebhyaḥ
Genitivenidhipatidattasya nidhipatidattayoḥ nidhipatidattānām
Locativenidhipatidatte nidhipatidattayoḥ nidhipatidatteṣu

Compound nidhipatidatta -

Adverb -nidhipatidattam -nidhipatidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria