सुबन्तावली ?निधिपतिदत्त

Roma

पुमान्एकद्विबहु
प्रथमानिधिपतिदत्तः निधिपतिदत्तौ निधिपतिदत्ताः
सम्बोधनम्निधिपतिदत्त निधिपतिदत्तौ निधिपतिदत्ताः
द्वितीयानिधिपतिदत्तम् निधिपतिदत्तौ निधिपतिदत्तान्
तृतीयानिधिपतिदत्तेन निधिपतिदत्ताभ्याम् निधिपतिदत्तैः निधिपतिदत्तेभिः
चतुर्थीनिधिपतिदत्ताय निधिपतिदत्ताभ्याम् निधिपतिदत्तेभ्यः
पञ्चमीनिधिपतिदत्तात् निधिपतिदत्ताभ्याम् निधिपतिदत्तेभ्यः
षष्ठीनिधिपतिदत्तस्य निधिपतिदत्तयोः निधिपतिदत्तानाम्
सप्तमीनिधिपतिदत्ते निधिपतिदत्तयोः निधिपतिदत्तेषु

समास निधिपतिदत्त

अव्यय ॰निधिपतिदत्तम् ॰निधिपतिदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria