Declension table of nidhana

Deva

NeuterSingularDualPlural
Nominativenidhanam nidhane nidhanāni
Vocativenidhana nidhane nidhanāni
Accusativenidhanam nidhane nidhanāni
Instrumentalnidhanena nidhanābhyām nidhanaiḥ
Dativenidhanāya nidhanābhyām nidhanebhyaḥ
Ablativenidhanāt nidhanābhyām nidhanebhyaḥ
Genitivenidhanasya nidhanayoḥ nidhanānām
Locativenidhane nidhanayoḥ nidhaneṣu

Compound nidhana -

Adverb -nidhanam -nidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria