Declension table of nidhana

Deva

MasculineSingularDualPlural
Nominativenidhanaḥ nidhanau nidhanāḥ
Vocativenidhana nidhanau nidhanāḥ
Accusativenidhanam nidhanau nidhanān
Instrumentalnidhanena nidhanābhyām nidhanaiḥ nidhanebhiḥ
Dativenidhanāya nidhanābhyām nidhanebhyaḥ
Ablativenidhanāt nidhanābhyām nidhanebhyaḥ
Genitivenidhanasya nidhanayoḥ nidhanānām
Locativenidhane nidhanayoḥ nidhaneṣu

Compound nidhana -

Adverb -nidhanam -nidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria