Declension table of nidhāna

Deva

MasculineSingularDualPlural
Nominativenidhānaḥ nidhānau nidhānāḥ
Vocativenidhāna nidhānau nidhānāḥ
Accusativenidhānam nidhānau nidhānān
Instrumentalnidhānena nidhānābhyām nidhānaiḥ nidhānebhiḥ
Dativenidhānāya nidhānābhyām nidhānebhyaḥ
Ablativenidhānāt nidhānābhyām nidhānebhyaḥ
Genitivenidhānasya nidhānayoḥ nidhānānām
Locativenidhāne nidhānayoḥ nidhāneṣu

Compound nidhāna -

Adverb -nidhānam -nidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria