Declension table of nideśa

Deva

MasculineSingularDualPlural
Nominativenideśaḥ nideśau nideśāḥ
Vocativenideśa nideśau nideśāḥ
Accusativenideśam nideśau nideśān
Instrumentalnideśena nideśābhyām nideśaiḥ nideśebhiḥ
Dativenideśāya nideśābhyām nideśebhyaḥ
Ablativenideśāt nideśābhyām nideśebhyaḥ
Genitivenideśasya nideśayoḥ nideśānām
Locativenideśe nideśayoḥ nideśeṣu

Compound nideśa -

Adverb -nideśam -nideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria