Declension table of ?nidarśayitavya

Deva

MasculineSingularDualPlural
Nominativenidarśayitavyaḥ nidarśayitavyau nidarśayitavyāḥ
Vocativenidarśayitavya nidarśayitavyau nidarśayitavyāḥ
Accusativenidarśayitavyam nidarśayitavyau nidarśayitavyān
Instrumentalnidarśayitavyena nidarśayitavyābhyām nidarśayitavyaiḥ nidarśayitavyebhiḥ
Dativenidarśayitavyāya nidarśayitavyābhyām nidarśayitavyebhyaḥ
Ablativenidarśayitavyāt nidarśayitavyābhyām nidarśayitavyebhyaḥ
Genitivenidarśayitavyasya nidarśayitavyayoḥ nidarśayitavyānām
Locativenidarśayitavye nidarśayitavyayoḥ nidarśayitavyeṣu

Compound nidarśayitavya -

Adverb -nidarśayitavyam -nidarśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria