सुबन्तावली ?निदर्शयितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिदर्शयितव्यः निदर्शयितव्यौ निदर्शयितव्याः
सम्बोधनम्निदर्शयितव्य निदर्शयितव्यौ निदर्शयितव्याः
द्वितीयानिदर्शयितव्यम् निदर्शयितव्यौ निदर्शयितव्यान्
तृतीयानिदर्शयितव्येन निदर्शयितव्याभ्याम् निदर्शयितव्यैः निदर्शयितव्येभिः
चतुर्थीनिदर्शयितव्याय निदर्शयितव्याभ्याम् निदर्शयितव्येभ्यः
पञ्चमीनिदर्शयितव्यात् निदर्शयितव्याभ्याम् निदर्शयितव्येभ्यः
षष्ठीनिदर्शयितव्यस्य निदर्शयितव्ययोः निदर्शयितव्यानाम्
सप्तमीनिदर्शयितव्ये निदर्शयितव्ययोः निदर्शयितव्येषु

समास निदर्शयितव्य

अव्यय ॰निदर्शयितव्यम् ॰निदर्शयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria