Declension table of nibhṛta

Deva

NeuterSingularDualPlural
Nominativenibhṛtam nibhṛte nibhṛtāni
Vocativenibhṛta nibhṛte nibhṛtāni
Accusativenibhṛtam nibhṛte nibhṛtāni
Instrumentalnibhṛtena nibhṛtābhyām nibhṛtaiḥ
Dativenibhṛtāya nibhṛtābhyām nibhṛtebhyaḥ
Ablativenibhṛtāt nibhṛtābhyām nibhṛtebhyaḥ
Genitivenibhṛtasya nibhṛtayoḥ nibhṛtānām
Locativenibhṛte nibhṛtayoḥ nibhṛteṣu

Compound nibhṛta -

Adverb -nibhṛtam -nibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria