Declension table of nibhṛta

Deva

MasculineSingularDualPlural
Nominativenibhṛtaḥ nibhṛtau nibhṛtāḥ
Vocativenibhṛta nibhṛtau nibhṛtāḥ
Accusativenibhṛtam nibhṛtau nibhṛtān
Instrumentalnibhṛtena nibhṛtābhyām nibhṛtaiḥ nibhṛtebhiḥ
Dativenibhṛtāya nibhṛtābhyām nibhṛtebhyaḥ
Ablativenibhṛtāt nibhṛtābhyām nibhṛtebhyaḥ
Genitivenibhṛtasya nibhṛtayoḥ nibhṛtānām
Locativenibhṛte nibhṛtayoḥ nibhṛteṣu

Compound nibhṛta -

Adverb -nibhṛtam -nibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria