Declension table of ?nibandhaśiromaṇyuktanirṇaya

Deva

MasculineSingularDualPlural
Nominativenibandhaśiromaṇyuktanirṇayaḥ nibandhaśiromaṇyuktanirṇayau nibandhaśiromaṇyuktanirṇayāḥ
Vocativenibandhaśiromaṇyuktanirṇaya nibandhaśiromaṇyuktanirṇayau nibandhaśiromaṇyuktanirṇayāḥ
Accusativenibandhaśiromaṇyuktanirṇayam nibandhaśiromaṇyuktanirṇayau nibandhaśiromaṇyuktanirṇayān
Instrumentalnibandhaśiromaṇyuktanirṇayena nibandhaśiromaṇyuktanirṇayābhyām nibandhaśiromaṇyuktanirṇayaiḥ nibandhaśiromaṇyuktanirṇayebhiḥ
Dativenibandhaśiromaṇyuktanirṇayāya nibandhaśiromaṇyuktanirṇayābhyām nibandhaśiromaṇyuktanirṇayebhyaḥ
Ablativenibandhaśiromaṇyuktanirṇayāt nibandhaśiromaṇyuktanirṇayābhyām nibandhaśiromaṇyuktanirṇayebhyaḥ
Genitivenibandhaśiromaṇyuktanirṇayasya nibandhaśiromaṇyuktanirṇayayoḥ nibandhaśiromaṇyuktanirṇayānām
Locativenibandhaśiromaṇyuktanirṇaye nibandhaśiromaṇyuktanirṇayayoḥ nibandhaśiromaṇyuktanirṇayeṣu

Compound nibandhaśiromaṇyuktanirṇaya -

Adverb -nibandhaśiromaṇyuktanirṇayam -nibandhaśiromaṇyuktanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria