सुबन्तावली ?निबन्धशिरोमण्युक्तनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमानिबन्धशिरोमण्युक्तनिर्णयः निबन्धशिरोमण्युक्तनिर्णयौ निबन्धशिरोमण्युक्तनिर्णयाः
सम्बोधनम्निबन्धशिरोमण्युक्तनिर्णय निबन्धशिरोमण्युक्तनिर्णयौ निबन्धशिरोमण्युक्तनिर्णयाः
द्वितीयानिबन्धशिरोमण्युक्तनिर्णयम् निबन्धशिरोमण्युक्तनिर्णयौ निबन्धशिरोमण्युक्तनिर्णयान्
तृतीयानिबन्धशिरोमण्युक्तनिर्णयेन निबन्धशिरोमण्युक्तनिर्णयाभ्याम् निबन्धशिरोमण्युक्तनिर्णयैः निबन्धशिरोमण्युक्तनिर्णयेभिः
चतुर्थीनिबन्धशिरोमण्युक्तनिर्णयाय निबन्धशिरोमण्युक्तनिर्णयाभ्याम् निबन्धशिरोमण्युक्तनिर्णयेभ्यः
पञ्चमीनिबन्धशिरोमण्युक्तनिर्णयात् निबन्धशिरोमण्युक्तनिर्णयाभ्याम् निबन्धशिरोमण्युक्तनिर्णयेभ्यः
षष्ठीनिबन्धशिरोमण्युक्तनिर्णयस्य निबन्धशिरोमण्युक्तनिर्णययोः निबन्धशिरोमण्युक्तनिर्णयानाम्
सप्तमीनिबन्धशिरोमण्युक्तनिर्णये निबन्धशिरोमण्युक्तनिर्णययोः निबन्धशिरोमण्युक्तनिर्णयेषु

समास निबन्धशिरोमण्युक्तनिर्णय

अव्यय ॰निबन्धशिरोमण्युक्तनिर्णयम् ॰निबन्धशिरोमण्युक्तनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria