Declension table of nibandha

Deva

NeuterSingularDualPlural
Nominativenibandham nibandhe nibandhāni
Vocativenibandha nibandhe nibandhāni
Accusativenibandham nibandhe nibandhāni
Instrumentalnibandhena nibandhābhyām nibandhaiḥ
Dativenibandhāya nibandhābhyām nibandhebhyaḥ
Ablativenibandhāt nibandhābhyām nibandhebhyaḥ
Genitivenibandhasya nibandhayoḥ nibandhānām
Locativenibandhe nibandhayoḥ nibandheṣu

Compound nibandha -

Adverb -nibandham -nibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria