Declension table of niṣūdita

Deva

NeuterSingularDualPlural
Nominativeniṣūditam niṣūdite niṣūditāni
Vocativeniṣūdita niṣūdite niṣūditāni
Accusativeniṣūditam niṣūdite niṣūditāni
Instrumentalniṣūditena niṣūditābhyām niṣūditaiḥ
Dativeniṣūditāya niṣūditābhyām niṣūditebhyaḥ
Ablativeniṣūditāt niṣūditābhyām niṣūditebhyaḥ
Genitiveniṣūditasya niṣūditayoḥ niṣūditānām
Locativeniṣūdite niṣūditayoḥ niṣūditeṣu

Compound niṣūdita -

Adverb -niṣūditam -niṣūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria