Declension table of niṣūdana

Deva

MasculineSingularDualPlural
Nominativeniṣūdanaḥ niṣūdanau niṣūdanāḥ
Vocativeniṣūdana niṣūdanau niṣūdanāḥ
Accusativeniṣūdanam niṣūdanau niṣūdanān
Instrumentalniṣūdanena niṣūdanābhyām niṣūdanaiḥ niṣūdanebhiḥ
Dativeniṣūdanāya niṣūdanābhyām niṣūdanebhyaḥ
Ablativeniṣūdanāt niṣūdanābhyām niṣūdanebhyaḥ
Genitiveniṣūdanasya niṣūdanayoḥ niṣūdanānām
Locativeniṣūdane niṣūdanayoḥ niṣūdaneṣu

Compound niṣūdana -

Adverb -niṣūdanam -niṣūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria