Declension table of niṣūda

Deva

MasculineSingularDualPlural
Nominativeniṣūdaḥ niṣūdau niṣūdāḥ
Vocativeniṣūda niṣūdau niṣūdāḥ
Accusativeniṣūdam niṣūdau niṣūdān
Instrumentalniṣūdena niṣūdābhyām niṣūdaiḥ niṣūdebhiḥ
Dativeniṣūdāya niṣūdābhyām niṣūdebhyaḥ
Ablativeniṣūdāt niṣūdābhyām niṣūdebhyaḥ
Genitiveniṣūdasya niṣūdayoḥ niṣūdānām
Locativeniṣūde niṣūdayoḥ niṣūdeṣu

Compound niṣūda -

Adverb -niṣūdam -niṣūdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria