Declension table of ?niṣpavaṇa

Deva

NeuterSingularDualPlural
Nominativeniṣpavaṇam niṣpavaṇe niṣpavaṇāni
Vocativeniṣpavaṇa niṣpavaṇe niṣpavaṇāni
Accusativeniṣpavaṇam niṣpavaṇe niṣpavaṇāni
Instrumentalniṣpavaṇena niṣpavaṇābhyām niṣpavaṇaiḥ
Dativeniṣpavaṇāya niṣpavaṇābhyām niṣpavaṇebhyaḥ
Ablativeniṣpavaṇāt niṣpavaṇābhyām niṣpavaṇebhyaḥ
Genitiveniṣpavaṇasya niṣpavaṇayoḥ niṣpavaṇānām
Locativeniṣpavaṇe niṣpavaṇayoḥ niṣpavaṇeṣu

Compound niṣpavaṇa -

Adverb -niṣpavaṇam -niṣpavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria