सुबन्तावली ?निष्पवण

Roma

नपुंसकम्एकद्विबहु
प्रथमानिष्पवणम् निष्पवणे निष्पवणानि
सम्बोधनम्निष्पवण निष्पवणे निष्पवणानि
द्वितीयानिष्पवणम् निष्पवणे निष्पवणानि
तृतीयानिष्पवणेन निष्पवणाभ्याम् निष्पवणैः
चतुर्थीनिष्पवणाय निष्पवणाभ्याम् निष्पवणेभ्यः
पञ्चमीनिष्पवणात् निष्पवणाभ्याम् निष्पवणेभ्यः
षष्ठीनिष्पवणस्य निष्पवणयोः निष्पवणानाम्
सप्तमीनिष्पवणे निष्पवणयोः निष्पवणेषु

समास निष्पवण

अव्यय ॰निष्पवणम् ॰निष्पवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria