Declension table of ?niṣpandahīna

Deva

MasculineSingularDualPlural
Nominativeniṣpandahīnaḥ niṣpandahīnau niṣpandahīnāḥ
Vocativeniṣpandahīna niṣpandahīnau niṣpandahīnāḥ
Accusativeniṣpandahīnam niṣpandahīnau niṣpandahīnān
Instrumentalniṣpandahīnena niṣpandahīnābhyām niṣpandahīnaiḥ niṣpandahīnebhiḥ
Dativeniṣpandahīnāya niṣpandahīnābhyām niṣpandahīnebhyaḥ
Ablativeniṣpandahīnāt niṣpandahīnābhyām niṣpandahīnebhyaḥ
Genitiveniṣpandahīnasya niṣpandahīnayoḥ niṣpandahīnānām
Locativeniṣpandahīne niṣpandahīnayoḥ niṣpandahīneṣu

Compound niṣpandahīna -

Adverb -niṣpandahīnam -niṣpandahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria